A 419-23 Muddādaśāphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/23
Title: Muddādaśāphala
Dimensions: 16.5 x 13 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/104
Remarks:


Reel No. A 419-23 Inventory No. 44414

Title Muddādaśāphala

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 13.0 cm

Folios 6

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title mu.da.pha and in the lower right-hand margin under the word rāmaḥ

Scribe Durgādatta

Date of Copying SAM (VS) 1912

Place of Deposit NAK

Accession No. 3/104

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ |

atha muddādaśākramaḥ

janmarkṣasaṃkhyāsahitā(2)gatābdā

dṛg ūnitā naṃdahṛtāvaśeṣā

ācaṃkurājīśavukeśupūrvā-

daśā(3)kramāt svāmina ittham abde 1

aṣṭākāraṃ likhec cakraṃ tatra sūryendumaṃga(4)lāḥ

gurusauribudhāḥ ketuḥ śukro rāhu ś ca madhyagaḥ 2

arkendusu(5)ktayo jīva saurijña śikhibhārgavāḥ

yatra tatra likhed bhāni badryā(6)dīni (!) punaḥ punaḥ 3 (fol. 1r1–6)

End

mudda śabdena lagnaṃ tithi daśānām ity arthaḥ |

varṣaca(11)ryyā māsacaryyā dinacaryyā ghaṭī ca yasya kriyate [[tat]] janmagra(1)habalābalaṃ hyoccagrahamitraśatru uditāstamitagrahabhāva (!) vi(2)cintya tad anusāreṇa pha[la]ṃ (!) lekhanīyam ❁  (fol. 6r10–6v2)

Colophon

iti yavanā(3)cāryamate mudādaśāphalam samāptam likhitaṃ durgādattena (4) samvat 1912 adhikāṣāḍhakṛºº 3 gurau (fol. 6v2–4)

Microfilm Details

Reel No. A 419/23

Date of Filming 07-08-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 06-06-2006

Bibliography